A 150-36 Gāyatrītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/36
Title: Gāyatrītantra
Dimensions: 26 x 12.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2292
Remarks:


Reel No. A 150-36 Inventory No. 38562

Title Gāyatrītaṃtra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 12.5 cm

Folios 41

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation gā. trī and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/2292

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||   ||

śrīdeva uvāca ||

adhunā saṃpravakṣyāmi gāyatrīparamākṣarīm ||

smaraṇāt (2) sarvapāpebhyo mukto bhavati tatkṣaṇāt ||

aśucir vā śucir vāpi gacchaṃs tiṣṭhan yathā tathā ||

gāyatrīṃ prajaped dhī(3)māñ japāt pāpaṃ nikṛṃtati ||

mananāt pāpatas trāti mananāt svargam aśnute ||

mananān mokṣam āpnoti caturvargamayo (4) bhavet ||

rūpācitatvasahitāṃ (!) gāyatrīṃ paramākṣarīm ||

caturbhujāṃ śaśikatāṃ jaṭājūṭasamanvitām ||

ṛksā(5)mayajurāsīnāṃ praphullapaṃkajekṣaṇām ||

paṃcāśadvarṇagrathitāṃ mālādyotitahṛtsthalām ||

anekavarṇa(6)nirmāṇakaṇṭhadeśavirājitām ||

divyagaṃdhapraliptāṃgīṃ śuklavastraparicchadāṃ ||

śuklapadmasamāsīnāṃ śu(7)klavastrottarīyiṇīm ||

brahmādidevatāvṛṃdaiḥ saṃstutāṃ nityanūtanām ||

evaṃ dhyātvā nyased varṇaṃ paṭhitvā chanda (8) uttamam || (fol. 1v1–8)

End

śrīdeva uvāca ||

ity uktvā prayayau vipro nāra(9)do brahmanandanaḥ ||

tataḥ suratharājarṣiḥ saṃpūjya balidānataḥ ||

niṣpāpaḥ suratho bhūtvā svaśarīro divaṃ gataḥ ||

sastrī(41r1)kaḥ sa mahārājaḥ prayayau svargamaṃdiraṃ ||

tathāpi surathaskaṃdho vavṛṣe pathipāpataḥ ||

skaṃdhe viṣphoṭakam abhūt kṛmi(2)yugmaṃ nṛpasya ca ||

viṣphoṭakaviṣajvālā kṛmijvālātha jāyate ||

balidānaṃ vinā hatyā jvālārūpā upasthi(3)tā ||

etasmin samaye dūta uvāca -----

iayaṃ mandākinī gaṃgā jalarūpā sanātanī ||

vedoktavidhinā (4) rājan sthānam atra kuru drutaṃ ||

tac chrutvā vacanaṃ tasya rājā surathaḥ ---

vidhivat snātvā divyadeham avāpnuyāt.

(5) kṛpirūpāc (!) ca na pāpād divyadeham avāpnuyāt ||

suvarṇaratham āruhya divyastrīpariveṣṭitaḥ ||

sastrīkaḥ suratho rā(6)jā prayayau svargamaṃdiraṃ ||

te ⟨te⟩ pāpāḥ prayayau (!) śīghraṃ prayayau sthānam uttamaṃ ||

balidānaṃ vinā hatyā hatyā (7) sarvatra garhitā ||

prasaṃgāt kathitā hatyā balidānaṃ vinā yathā ||  || (fol. 40v8–41r7)

Colophon

iti śrīgāyatrītaṃtre āgama(8)sadarbhe (!) jñānadarśane śrīdevadevīsaṃvāde ātmajñānanirūpane (!) gāyatrībrāhmaṇe paṃcamapaṭalaḥ samāptaḥ (9) ||   || śubham ||   || bhūyāt ||  ❁  || sarvajagatām ||   || (fol. 41r7–9)

Microfilm Details

Reel No. A 150/36

Date of Filming 10-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 15-02-2006

Bibliography