A 150-36 Gāyatrītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/36
Title: Gāyatrītantra
Dimensions: 26 x 12.5 cm x 41 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2292
Remarks:
Reel No. A 150-36 Inventory No. 38562
Title Gāyatrītaṃtra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 12.5 cm
Folios 41
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation gā. trī and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/2292
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdeva uvāca ||
adhunā saṃpravakṣyāmi gāyatrīparamākṣarīm ||
smaraṇāt (2) sarvapāpebhyo mukto bhavati tatkṣaṇāt ||
aśucir vā śucir vāpi gacchaṃs tiṣṭhan yathā tathā ||
gāyatrīṃ prajaped dhī(3)māñ japāt pāpaṃ nikṛṃtati ||
mananāt pāpatas trāti mananāt svargam aśnute ||
mananān mokṣam āpnoti caturvargamayo (4) bhavet ||
rūpācitatvasahitāṃ (!) gāyatrīṃ paramākṣarīm ||
caturbhujāṃ śaśikatāṃ jaṭājūṭasamanvitām ||
ṛksā(5)mayajurāsīnāṃ praphullapaṃkajekṣaṇām ||
paṃcāśadvarṇagrathitāṃ mālādyotitahṛtsthalām ||
anekavarṇa(6)nirmāṇakaṇṭhadeśavirājitām ||
divyagaṃdhapraliptāṃgīṃ śuklavastraparicchadāṃ ||
śuklapadmasamāsīnāṃ śu(7)klavastrottarīyiṇīm ||
brahmādidevatāvṛṃdaiḥ saṃstutāṃ nityanūtanām ||
evaṃ dhyātvā nyased varṇaṃ paṭhitvā chanda (8) uttamam || (fol. 1v1–8)
End
śrīdeva uvāca ||
ity uktvā prayayau vipro nāra(9)do brahmanandanaḥ ||
tataḥ suratharājarṣiḥ saṃpūjya balidānataḥ ||
niṣpāpaḥ suratho bhūtvā svaśarīro divaṃ gataḥ ||
sastrī(41r1)kaḥ sa mahārājaḥ prayayau svargamaṃdiraṃ ||
tathāpi surathaskaṃdho vavṛṣe pathipāpataḥ ||
skaṃdhe viṣphoṭakam abhūt kṛmi(2)yugmaṃ nṛpasya ca ||
viṣphoṭakaviṣajvālā kṛmijvālātha jāyate ||
balidānaṃ vinā hatyā jvālārūpā upasthi(3)tā ||
etasmin samaye dūta uvāca -----
iayaṃ mandākinī gaṃgā jalarūpā sanātanī ||
vedoktavidhinā (4) rājan sthānam atra kuru drutaṃ ||
tac chrutvā vacanaṃ tasya rājā surathaḥ ---
vidhivat snātvā divyadeham avāpnuyāt.
(5) kṛpirūpāc (!) ca na pāpād divyadeham avāpnuyāt ||
suvarṇaratham āruhya divyastrīpariveṣṭitaḥ ||
sastrīkaḥ suratho rā(6)jā prayayau svargamaṃdiraṃ ||
te ⟨te⟩ pāpāḥ prayayau (!) śīghraṃ prayayau sthānam uttamaṃ ||
balidānaṃ vinā hatyā hatyā (7) sarvatra garhitā ||
prasaṃgāt kathitā hatyā balidānaṃ vinā yathā || || (fol. 40v8–41r7)
Colophon
iti śrīgāyatrītaṃtre āgama(8)sadarbhe (!) jñānadarśane śrīdevadevīsaṃvāde ātmajñānanirūpane (!) gāyatrībrāhmaṇe paṃcamapaṭalaḥ samāptaḥ (9) || || śubham || || bhūyāt || ❁ || sarvajagatām || || (fol. 41r7–9)
Microfilm Details
Reel No. A 150/36
Date of Filming 10-10-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 15-02-2006
Bibliography